# Cc. Antya 6.325
## Text
> ei-mata mahāprabhu nānā līlā kare
> raghunāthera vairāgya dekhi' santoṣa antare
## Synonyms
*ei*-*mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nānā* *līlā*—many pastimes; *kare*—performs; *raghunāthera*—of Raghunātha dāsa; *vairāgya*—renunciation; *dekhi'*—by seeing; *santoṣa* *antare*—satisfied within.
## Translation
**Thus Śrī Caitanya Mahāprabhu performed many pastimes at Jagannātha Purī. Seeing the severe penances performed by Raghunātha dāsa in the renounced order, the Lord was greatly satisfied.**