# Cc. Antya 6.325 > এইমত মহাপ্রভু নানা লীলা করে । > রঘুনাথের বৈরাগ্য দেখি’ সন্তোষ অন্তরে ॥৩২৫॥ ## Text > ei-mata mahāprabhu nānā līlā kare > raghunāthera vairāgya dekhi' santoṣa antare ## Synonyms *ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nānā līlā*—many pastimes; *kare*—performs; *raghunāthera*—of Raghunātha dāsa; *vairāgya*—renunciation; *dekhi'*—by seeing; *santoṣa antare*—satisfied within. ## Translation **Thus Śrī Caitanya Mahāprabhu performed many pastimes at Jagannātha Purī. Seeing the severe penances performed by Raghunātha dāsa in the renounced order, the Lord was greatly satisfied.**