# Cc. Antya 6.324
> প্রভু বলে, — “নিতি-নিতি নানা প্রসাদ খাই ।
> ঐছে স্বাদ আর কোন প্রসাদে না পাই ।।” ৩২৪ ।। ॥৩২৪॥
## Text
> prabhu bale,—"niti-niti nānā prasāda khāi
> aiche svāda āra kona prasāde nā pāi"
## Synonyms
*prabhu bale*—Lord Śrī Caitanya Mahāprabhu said; *niti-niti*—day after day; *nānā prasāda*—varieties of *prasāda*; *khāi*—I eat; *aiche svāda*—such a nice taste; *āra*—other; *kona*—any; *prasāde*—in the remnants of Lord Jagannātha's food; *nā pāi*—I do not get.
## Translation
**Śrī Caitanya Mahāprabhu said, "Of course, every day I eat varieties of prasāda, but I have never tasted such nice prasāda as that which Raghunātha is eating."**