# Cc. Antya 6.301 > ‘প্রভুর স্বহস্ত-দত্ত গোবর্ধন-শিলা । > এই চিন্তি’ রঘুনাথ প্রেমে ভাসি’ গেলা ॥৩০১॥ ## Text > 'prabhura svahasta-datta govardhana-śilā > ei cinti' raghunātha preme bhāsi' gelā ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *sva-hasta*—own hand; *datta*—handed over by; *govardhana-śilā*—the stone from Govardhana Hill; *ei cinti'*—thinking this; *raghunātha*—Raghunātha dāsa; *preme*—in ecstatic love; *bhāsi' gelā*—became overflooded. ## Translation **Thinking of how he had received the govardhana-śilā directly from the hands of Śrī Caitanya Mahāprabhu, Raghunātha dāsa was always overflooded with ecstatic love.**