# Cc. Antya 6.289 > পার্শ্বে গাঁথা গুঞ্জামালা, গোবর্ধনশিলা । > দুই বস্তু মহাপ্রভুর আগে আনি’ দিলা ॥২৮৯॥ ## Text > pārśve gāṅthā guñjā-mālā, govardhana-śilā > dui vastu mahāprabhura āge āni' dilā ## Synonyms *pārśve*—on one side; *gāṅthā*—strung together; *guñjā-mālā*—the garland of small conchshells; *govardhana-śilā*—the stone from Govardhana; *dui vastu*—two things; *mahāprabhura āge*—in front of Śrī Caitanya Mahāprabhu; *āni' dilā*—presented. ## Translation **He presented Śrī Caitanya Mahāprabhu these two items—the garland of conchshells and the stone from Govardhana Hill.**