# Cc. Antya 6.282
> গোবিন্দ-পাশ শুনি’ প্রভু পুছেন স্বরূপেরে ।
> ‘রঘু ভিক্ষা লাগি’ ঠাড় কেনে নহে সিংহদ্বারে ?’ ॥২৮২॥
## Text
> govinda-pāśa śuni' prabhu puchena svarūpere
> 'raghu bhikṣā lāgi' ṭhāḍa kene nahe siṁha-dvāre'?
## Synonyms
*govinda-pāśa*—from Govinda; *śuni'*—hearing; *prabhu*—Śrī Caitanya Mahāprabhu; *puchena svarūpere*—inquired from Svarūpa Dāmodara Gosvāmī; *raghu*—Raghunātha dāsa; *bhikṣā lāgi'*—for begging; *ṭhāḍa kene nahe*—why does he not stand; *siṁha-dvāre*—at the Siṁha-dvāra gate.
## Translation
**When Śrī Caitanya Mahāprabhu heard this news from Govinda, He inquired from Svarūpa Dāmodara, "Why does Raghunātha dāsa no longer stand at the Siṁha-dvāra gate to beg alms?"**