# Cc. Antya 6.282 ## Text > govinda-pāśa śuni' prabhu puchena svarūpere > 'raghu bhikṣā lāgi' ṭhāḍa kene nahe siṁha-dvāre'? ## Synonyms *govinda*-*pāśa*—from Govinda; *śuni'*—hearing; *prabhu*—Śrī Caitanya Mahāprabhu; *puchena* *svarūpere*—inquired from Svarūpa Dāmodara Gosvāmī; *raghu*—Raghunātha dāsa; *bhikṣā* *lāgi'*—for begging; *ṭhāḍa* *kene* *nahe*—why does he not stand; *siṁha*-*dvāre*—at the Siṁha-dvāra gate. ## Translation **When Śrī Caitanya Mahāprabhu heard this news from Govinda, He inquired from Svarūpa Dāmodara, "Why does Raghunātha dāsa no longer stand at the Siṁha-dvāra gate to beg alms?"**