# Cc. Antya 6.282
## Text
> govinda-pāśa śuni' prabhu puchena svarūpere
> 'raghu bhikṣā lāgi' ṭhāḍa kene nahe siṁha-dvāre'?
## Synonyms
*govinda*-*pāśa*—from Govinda; *śuni'*—hearing; *prabhu*—Śrī Caitanya Mahāprabhu; *puchena* *svarūpere*—inquired from Svarūpa Dāmodara Gosvāmī; *raghu*—Raghunātha dāsa; *bhikṣā* *lāgi'*—for begging; *ṭhāḍa* *kene* *nahe*—why does he not stand; *siṁha*-*dvāre*—at the Siṁha-dvāra gate.
## Translation
**When Śrī Caitanya Mahāprabhu heard this news from Govinda, He inquired from Svarūpa Dāmodara, "Why does Raghunātha dāsa no longer stand at the Siṁha-dvāra gate to beg alms?"**