# Cc. Antya 6.269
## Text
> tabe raghunātha kari' aneka yatana
> māse dui-dina kailā prabhura nimantraṇa
## Synonyms
*tabe*—at that time; *raghunātha*—Raghunātha dāsa; *kari'* *aneka* *yatana*—with great attention; *māse*—every month; *dui*-*dina*—two days; *kailā*—he made; *prabhura* *nimantraṇa*—invitation to Lord Śrī Caitanya Mahāprabhu.
## Translation
**At that time, Raghunātha dāsa invited Śrī Caitanya Mahāprabhu to his house with great attention for two days every month.**