# Cc. Antya 6.267
> সেই বিপ্র ভৃত্য, চারি-শত মুদ্রা লঞা ।
> নীলাচলে রঘুনাথে মিলিলা আসিয়া ॥২৬৭॥
## Text
> sei vipra bhṛtya, cāri-śata mudrā lañā
> nīlācale raghunāthe mililā āsiyā
## Synonyms
*sei vipra*—that *brāhmaṇa*; *bhṛtya*—the servants; *cāri-śata mudrā*—four hundred coins; *lañā*—bringing; *nīlācale*—at Jagannātha Purī; *raghunāthe*—with Raghunātha dāsa; *mililā*—met; *āsiyā*—coming.
## Translation
**The servants and brāhmaṇa brought four hundred coins to Jagannātha Purī, and there they met Raghunātha dāsa.**