# Cc. Antya 6.259
> চারিশত মুদ্রা, দুই ভৃত্য, এক ব্রাহ্মণ ।
> শিবানন্দের ঠাঞি পাঠাইল ততক্ষণ ॥২৫৯॥
## Text
> cāri-śata mudrā, dui bhṛtya, eka brāhmaṇa
> śivānandera ṭhāñi pāṭhāila tata-kṣaṇa
## Synonyms
*cāri-śata mudrā*—four hundred coins; *dui bhṛtya*—two servants; *eka brāhmaṇa*—one *brāhmaṇa*; *śivānandera ṭhāñi*—to Śivānanda Sena; *pāṭhāila*—sent; *tata-kṣaṇa*—immediately.
## Translation
**Raghunātha dāsa's father immediately sent four hundred coins, two servants and one brāhmaṇa to Śivānanda Sena.**