# Cc. Antya 6.253
## Text
> rātri-dina kare teṅho nāma-saṅkīrtana
> kṣaṇa-mātra nāhi chāḍe prabhura caraṇa
## Synonyms
*rātri*-*dina*—all day and night; *kare*—performs; *teṅho*—he; *nāma*-*saṅkīrtana*—chanting of the Hare Kṛṣṇa *mantra*; *kṣaṇa*-*mātra*—even for a moment; *nāhi* *chāḍe*—does not give up; *prabhura* *caraṇa*—the lotus feet of Śrī Caitanya Mahāprabhu.
## Translation
**"He chants the Hare Kṛṣṇa mahā-mantra all day and night. He never gives up the shelter of Śrī Caitanya Mahāprabhu, not even for a moment.**