# Cc. Antya 6.253 ## Text > rātri-dina kare teṅho nāma-saṅkīrtana > kṣaṇa-mātra nāhi chāḍe prabhura caraṇa ## Synonyms *rātri*-*dina*—all day and night; *kare*—performs; *teṅho*—he; *nāma*-*saṅkīrtana*—chanting of the Hare Kṛṣṇa *mantra*; *kṣaṇa*-*mātra*—even for a moment; *nāhi* *chāḍe*—does not give up; *prabhura* *caraṇa*—the lotus feet of Śrī Caitanya Mahāprabhu. ## Translation **"He chants the Hare Kṛṣṇa mahā-mantra all day and night. He never gives up the shelter of Śrī Caitanya Mahāprabhu, not even for a moment.**