# Cc. Antya 6.252 > স্বরূপের স্থানে তারে করিয়াছেন সমর্পণ । > প্রভুর ভক্তগণের তেঁহো হয় প্রাণসম ॥২৫২॥ ## Text > svarūpera sthāne tāre kariyāchena samarpaṇa > prabhura bhakta-gaṇera teṅho haya prāṇa-sama ## Synonyms *svarūpera sthāne*—to Svarūpa Dāmodara; *tāre*—him; *kariyāchena samarpaṇa*—Lord Caitanya has given charge of; *prabhura*—of Śrī Caitanya Mahāprabhu; *bhakta-gaṇera*—of all the devotees; *teṅho*—he; *haya*—is; *prāṇa*—the life; *sama*—like. ## Translation **"Śrī Caitanya Mahāprabhu has placed him under the charge of Svarūpa Dāmodara. Raghunātha dāsa has become just like the life of all the Lord's devotees.**