# Cc. Antya 6.240
> এত শুনি’ রঘুনাথ বন্দিলা চরণ ।
> মহাপ্রভু কৈলা তাঁরে কৃপা-আলিঙ্গন ॥২৪০॥
## Text
> eta śuni' raghunātha vandilā caraṇa
> mahāprabhu kailā tāṅre kṛpā-āliṅgana
## Synonyms
*eta śuni'*—hearing this; *raghunātha*—Raghu nātha dāsa; *vandilā caraṇa*—offered prayers to the lotus feet; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kailā*—did; *tāṅre*—him; *kṛpā-āliṅgana*—embracing out of mercy.
## Translation
**Having heard this, Raghunātha dāsa offered prayers at the lotus feet of Śrī Caitanya Mahāprabhu, and the Lord, with great mercy, embraced him.**