# Cc. Antya 6.240 > এত শুনি’ রঘুনাথ বন্দিলা চরণ । > মহাপ্রভু কৈলা তাঁরে কৃপা-আলিঙ্গন ॥২৪০॥ ## Text > eta śuni' raghunātha vandilā caraṇa > mahāprabhu kailā tāṅre kṛpā-āliṅgana ## Synonyms *eta śuni'*—hearing this; *raghunātha*—Raghu nātha dāsa; *vandilā caraṇa*—offered prayers to the lotus feet; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kailā*—did; *tāṅre*—him; *kṛpā-āliṅgana*—embracing out of mercy. ## Translation **Having heard this, Raghunātha dāsa offered prayers at the lotus feet of Śrī Caitanya Mahāprabhu, and the Lord, with great mercy, embraced him.**