# Cc. Antya 6.230 > প্রভুর আগে কথা-মাত্র না কহে রঘুনাথ । > স্বরূপ-গোবিন্দ-দ্বারা কহায় নিজ-বাত্ ॥২৩০॥ ## Text > prabhura āge kathā-mātra nā kahe raghunātha > svarūpa-govinda-dvārā kahā ya nija-vāt ## Synonyms *prabhura āge*—in front of Śrī Caitanya Mahāprabhu; *kathā-mātra*—any speaking; *nā kahe*—does not say; *raghunātha*—Raghunātha dāsa; *svarūpa-govinda-dvārā*—through Govinda and Svarūpa Dāmodara Gosvāmī; *kahāya*—he informs; *nija-vāt*—his intention. ## Translation **Raghunātha dāsa never even spoke a word before the Lord. Instead, he informed the Lord of his desires through Svarūpa Dāmodara Gosvāmī and Govinda.**