# Cc. Antya 6.230 ## Text > prabhura āge kathā-mātra nā kahe raghunātha > svarūpa-govinda-dvārā kahā ya nija-vāt ## Synonyms *prabhura* *āge*—in front of Śrī Caitanya Mahāprabhu; *kathā*-*mātra*—any speaking; *nā* *kahe*—does not say; *raghunātha*—Raghunātha dāsa; *svarūpa*-*govinda*-*dvārā*—through Govinda and Svarūpa Dāmodara Gosvāmī; *kahāya*—he informs; *nija*-*vāt*—his intention. ## Translation **Raghunātha dāsa never even spoke a word before the Lord. Instead, he informed the Lord of his desires through Svarūpa Dāmodara Gosvāmī and Govinda.**