# Cc. Antya 6.230
> প্রভুর আগে কথা-মাত্র না কহে রঘুনাথ ।
> স্বরূপ-গোবিন্দ-দ্বারা কহায় নিজ-বাত্ ॥২৩০॥
## Text
> prabhura āge kathā-mātra nā kahe raghunātha
> svarūpa-govinda-dvārā kahā ya nija-vāt
## Synonyms
*prabhura āge*—in front of Śrī Caitanya Mahāprabhu; *kathā-mātra*—any speaking; *nā kahe*—does not say; *raghunātha*—Raghunātha dāsa; *svarūpa-govinda-dvārā*—through Govinda and Svarūpa Dāmodara Gosvāmī; *kahāya*—he informs; *nija-vāt*—his intention.
## Translation
**Raghunātha dāsa never even spoke a word before the Lord. Instead, he informed the Lord of his desires through Svarūpa Dāmodara Gosvāmī and Govinda.**