# Cc. Antya 6.221 > প্রভুরে গোবিন্দ কহে, — “রঘুনাথ ‘প্রসাদ’ না লয় । > রাত্র্যে সিংহদ্বারে খাড়া হঞা মাগি’ খায় ।।” ২২১ ।। ॥২২১॥ ## Text > prabhure govinda kahe,—"raghunātha 'prasāda' nā laya > rātrye siṁha-dvāre khāḍā hañā māgi' khāya" ## Synonyms *prabhure*—unto Lord Śrī Caitanya Mahāprabhu; *govinda kahe*—Govinda said; *raghunātha*—Raghunātha dāsa; *prasāda nā laya*—does not take prasāda; *rātrye*—at night; *siṁha-dvāre*—at the Siṁha-dvāra gate; *khāḍā hañā*—standing; *māgi'*—begging; *khāya*—he eats. ## Translation **Govinda said to Śrī Caitanya Mahāprabhu, "Raghunātha dāsa no longer takes prasāda here. Now he stands at the Siṁha-dvāra, where he begs some alms to eat."**