# Cc. Antya 6.212
## Text
> prabhura avaśiṣṭa pātra govinda tāṅre dilā
> ānandita hañā raghunātha prasāda pāilā
## Synonyms
*prabhura*—of Śrī Caitanya Mahāprabhu; *avaśiṣṭa* *pātra*—a plate of remnants of food; *govinda*—the personal servant of the Lord; *tāṅre*—to him; *dilā*—offered; *ānandita* *hañā*—becoming very happy; *raghunātha*—Raghunātha dāsa; *prasāda* *pāilā*—accepted the prasāda.
## Translation
**Govinda offered him a plate with the remnants of food left by Śrī Caitanya Mahāprabhu, and Raghunātha dāsa accepted the prasāda with great happiness.**