# Cc. Antya 6.212 ## Text > prabhura avaśiṣṭa pātra govinda tāṅre dilā > ānandita hañā raghunātha prasāda pāilā ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *avaśiṣṭa* *pātra*—a plate of remnants of food; *govinda*—the personal servant of the Lord; *tāṅre*—to him; *dilā*—offered; *ānandita* *hañā*—becoming very happy; *raghunātha*—Raghunātha dāsa; *prasāda* *pāilā*—accepted the prasāda. ## Translation **Govinda offered him a plate with the remnants of food left by Śrī Caitanya Mahāprabhu, and Raghunātha dāsa accepted the prasāda with great happiness.**