# Cc. Antya 6.181
## Text
> jhāṅkarā paryanta gela sei daśa jane
> jhāṅkarāte pāila giyā vaiṣṇavera gaṇe
## Synonyms
*jhāṅkarā* *paryanta*—to the place known as Jhāṅkarā; *gela*—went; *sei* *daśa* *jane*—those ten men; *jhāṅkarāte*—at Jhāṅkarā; *pāila*—caught up to; *giyā*—going; *vaiṣṇavera* *gaṇe*—the group of Vaiṣṇavas.
## Translation
**In Jhāṅkarā, the ten men caught up with the group of Vaiṣṇavas going to Nīlācala.**