# Cc. Antya 6.178 > তাঁর পিতা কহে, — “গৌড়ের সব ভক্তগণ । প্রভু-স্থানে নীলাচলে করিলা গমন ॥১৭৮॥ ## Text > tāṅra pitā kahe,—"gauḍera saba bhakta-gaṇa > prabhu-sthāne nīlācale karilā gamana ## Synonyms *tāṅra*—his; *pitā*—father; *kahe*—said; *gauḍera*—of Bengal; *saba*—all; *bhakta gaṇa*—the devotees; *prabhu-sthāne*—to the place of Śrī Caitanya Mahāprabhu; *nīlācale*—at Jagannātha purī; *karilā gamana*—have gone. ## Translation **Raghunātha dāsa's father said, "Now all the devotees from Bengal have gone to Jagannātha Purī to see Lord Śrī Caitanya Mahāprabhu.**