# Cc. Antya 6.162 ## Text > advaita-ācāryera teṅha 'śiṣya antaraṅga' > ācārya-ājñāte māne—caitanya 'prāṇa-dhana' ## Synonyms *advaita*-*ācāryera*—of Advaita Ācārya; *teṅha*—Yadunandana Ācārya; *śiṣya*—disciple; *antaraṅga*—very confidential; *ācārya*-*ājñāte*—by the order of Advaita Ācārya; *māne*—he accepted; *caitanya* *prāṇa*-*dhana*—Lord Śrī Caitanya Mahāprabhu as his life and soul. ## Translation **Yadunandana Ācārya had been officially initiated by Advaita Ācārya. Thus he considered Lord Caitanya his life and soul.**