# Cc. Antya 6.162
> অদ্বৈত-আচার্যের তেঁহ ‘শিষ্য অন্তরঙ্গ’ ।
> আচার্য-আজ্ঞাতে মানে — চৈতন্য ‘প্রাণধন’ ॥১৬২॥
## Text
> advaita-ācāryera teṅha 'śiṣya antaraṅga'
> ācārya-ājñāte māne—caitanya 'prāṇa-dhana'
## Synonyms
*advaita-ācāryera*—of Advaita Ācārya; *teṅha*—Yadunandana Ācārya; *śiṣya*—disciple; *antaraṅga*—very confidential; *ācārya-ājñāte*—by the order of Advaita Ācārya; *māne*—he accepted; *caitanya prāṇa-dhana*—Lord Śrī Caitanya Mahāprabhu as his life and soul.
## Translation
**Yadunandana Ācārya had been officially initiated by Advaita Ācārya. Thus he considered Lord Caitanya his life and soul.**