# Cc. Antya 6.162
## Text
> advaita-ācāryera teṅha 'śiṣya antaraṅga'
> ācārya-ājñāte māne—caitanya 'prāṇa-dhana'
## Synonyms
*advaita*-*ācāryera*—of Advaita Ācārya; *teṅha*—Yadunandana Ācārya; *śiṣya*—disciple; *antaraṅga*—very confidential; *ācārya*-*ājñāte*—by the order of Advaita Ācārya; *māne*—he accepted; *caitanya* *prāṇa*-*dhana*—Lord Śrī Caitanya Mahāprabhu as his life and soul.
## Translation
**Yadunandana Ācārya had been officially initiated by Advaita Ācārya. Thus he considered Lord Caitanya his life and soul.**