# Cc. Antya 6.16
## Text
> 'mathurā haite prabhu āilā',—vārtā yabe pāilā
> prabhu-pāśa calibāre udyoga karilā
## Synonyms
*mathurā* *haite*—from Mathurā; *prabhu* *āilā*—Lord Śrī Caitanya Mahāprabhu has come back; *vārtā*—message; *yabe* *pāilā*—when he received; *prabhu*-*pāśa*—to Śrī Caitanya Mahāprabhu; *calibāre*—to go; *udyoga* *karilā*—made an endeavor.
## Translation
**When he received a message that Lord Śrī Caitanya Mahāprabhu had returned from Mathurā City, Raghunātha dāsa endeavored to go to the lotus feet of the Lord.**