# Cc. Antya 6.149
> অনেক ‘প্রসাদ’ দিলা পথে খাইবারে । তবে পুনঃ রঘুনাথ কহে পণ্ডিতেরে ॥১৪৯॥
## Text
> aneka 'prasāda' dilā pathe khāibāre
> tabe punaḥ raghunātha kahe paṇḍitere
## Synonyms
*aneka prasāda*—much *prasāda*; *dilā*—delivered; *pathe khāibāre*—to eat on his way; *tabe*—then; *punaḥ*—again; *raghunātha kahe*—Raghunātha dāsa said; *paṇḍitere*—to Rāghava Paṇḍita.
## Translation
**He gave Raghunātha dāsa a large quantity of prasāda to eat on his way home. Then Raghunātha dāsa again spoke to Rāghava Paṇḍita.**