# Cc. Antya 6.149 > অনেক ‘প্রসাদ’ দিলা পথে খাইবারে । তবে পুনঃ রঘুনাথ কহে পণ্ডিতেরে ॥১৪৯॥ ## Text > aneka 'prasāda' dilā pathe khāibāre > tabe punaḥ raghunātha kahe paṇḍitere ## Synonyms *aneka prasāda*—much *prasāda*; *dilā*—delivered; *pathe khāibāre*—to eat on his way; *tabe*—then; *punaḥ*—again; *raghunātha kahe*—Raghunātha dāsa said; *paṇḍitere*—to Rāghava Paṇḍita. ## Translation **He gave Raghunātha dāsa a large quantity of prasāda to eat on his way home. Then Raghunātha dāsa again spoke to Rāghava Paṇḍita.**