# Cc. Antya 6.149 ## Text > aneka 'prasāda' dilā pathe khāibāre > tabe punaḥ raghunātha kahe paṇḍitere ## Synonyms *aneka* *prasāda*—much *prasāda*; *dilā*—delivered; *pathe* *khāibāre*—to eat on his way; *tabe*—then; *punaḥ*—again; *raghunātha* *kahe*—Raghunātha dāsa said; *paṇḍitere*—to Rāghava Paṇḍita. ## Translation **He gave Raghunātha dāsa a large quantity of prasāda to eat on his way home. Then Raghunātha dāsa again spoke to Rāghava Paṇḍita.**