# Cc. Antya 6.145
> প্রভু-আজ্ঞা লঞা বৈষ্ণবের আজ্ঞা লইলা ।
> রাঘব-সহিতে নিভৃতে যুক্তি করিলা ॥১৪৫॥
## Text
> prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā
> rāghava-sahite nibhṛte yukti karilā
## Synonyms
*prabhu-ājñā*—the order of Lord Nityānanda Prabhu; *lañā*—taking; *vaiṣṇavera ājñā*—the permission of all the Vaiṣṇavas; *la-ilā*—he took; *rāghava-sahite*—with Rāghava Paṇḍita; *nibhṛte*—in a solitary place; *yukti karilā*—he consulted.
## Translation
**After taking leave of Lord Nityānanda Prabhu and then all the other Vaiṣṇavas, Srī Raghunātha dāsa consulted secretly with Rāghava Paṇḍita.**