# Cc. Antya 6.145 > প্রভু-আজ্ঞা লঞা বৈষ্ণবের আজ্ঞা লইলা । > রাঘব-সহিতে নিভৃতে যুক্তি করিলা ॥১৪৫॥ ## Text > prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā > rāghava-sahite nibhṛte yukti karilā ## Synonyms *prabhu-ājñā*—the order of Lord Nityānanda Prabhu; *lañā*—taking; *vaiṣṇavera ājñā*—the permission of all the Vaiṣṇavas; *la-ilā*—he took; *rāghava-sahite*—with Rāghava Paṇḍita; *nibhṛte*—in a solitary place; *yukti karilā*—he consulted. ## Translation **After taking leave of Lord Nityānanda Prabhu and then all the other Vaiṣṇavas, Srī Raghunātha dāsa consulted secretly with Rāghava Paṇḍita.**