# Cc. Antya 6.127
## Text
> raghunātha āsi' kailā caraṇa vandana
> rāghava-paṇḍita-dvārā kailā nivedana
## Synonyms
*raghunātha*—Raghunātha dāsa; *āsi'*—coming; *kailā* *caraṇa* *vandana*—worshiped His lotus feet; *rāghava*-*paṇḍita*-*dvārā*—through Rāghava paṇḍita; *kailā* *nivedana*—submitted his desire.
## Translation
**Raghunātha dāsa went there and worshiped Lord Nityānanda's lotus feet. Through Rāghava Paṇḍita, he submitted his desire.**