# Cc. Antya 6.127 ## Text > raghunātha āsi' kailā caraṇa vandana > rāghava-paṇḍita-dvārā kailā nivedana ## Synonyms *raghunātha*—Raghunātha dāsa; *āsi'*—coming; *kailā* *caraṇa* *vandana*—worshiped His lotus feet; *rāghava*-*paṇḍita*-*dvārā*—through Rāghava paṇḍita; *kailā* *nivedana*—submitted his desire. ## Translation **Raghunātha dāsa went there and worshiped Lord Nityānanda's lotus feet. Through Rāghava Paṇḍita, he submitted his desire.**