# Cc. Antya 6.126 > প্রাতে নিত্যানন্দ প্রভু গঙ্গাস্নান করিয়া । > সেই বৃক্ষমূলে বসিলা নিজগণ লঞা ॥১২৬॥ ## Text > prāte nityānanda prabhu gaṅgā-snāna kariyā > sei vṛkṣa-mūle vasilā nija-gaṇa lañā ## Synonyms *prāte*—in the morning; *nityānanda prabhu*—Lord Nityānanda Prabhu; *gaṅgā snāna*—bathing in the Ganges; *kariyā*—after doing; *sei vṛkṣa-mūle*—under that tree; *vasilā*—sat down; *nija-gaṇa lañā*—with His associates. ## Translation **In the morning, after taking His bath in the Ganges, Nityānanda Prabhu sat down with His associates beneath the same tree under which He had previously sat.**