# Cc. Antya 6.126
> প্রাতে নিত্যানন্দ প্রভু গঙ্গাস্নান করিয়া ।
> সেই বৃক্ষমূলে বসিলা নিজগণ লঞা ॥১২৬॥
## Text
> prāte nityānanda prabhu gaṅgā-snāna kariyā
> sei vṛkṣa-mūle vasilā nija-gaṇa lañā
## Synonyms
*prāte*—in the morning; *nityānanda prabhu*—Lord Nityānanda Prabhu; *gaṅgā snāna*—bathing in the Ganges; *kariyā*—after doing; *sei vṛkṣa-mūle*—under that tree; *vasilā*—sat down; *nija-gaṇa lañā*—with His associates.
## Translation
**In the morning, after taking His bath in the Ganges, Nityānanda Prabhu sat down with His associates beneath the same tree under which He had previously sat.**