# Cc. Antya 6.118
> ভোজনে বসিতে রঘুনাথে কহে সর্বজন ।
> পণ্ডিত কহে, — ‘ইঁহ পাছে করিবে ভোজন ।।’ ১১৮ ।। ॥১১৮॥
## Text
> bhojane vasite raghunāthe kahe sarva-jana
> paṇḍita kahe,—iṅha pāche karibe bhojana'
## Synonyms
*bhojane*—to eat; *vasite*—to sit down; *raghunāthe*—unto Raghunātha dāsa; *kahe*—requested; *sarva-jana*—everyone; *paṇḍita kahe*—Rāghava Paṇḍita said; *iṅha*—this; *pāche*—later; *karibe bhojana*—will take food.
## Translation
**All the devotees present requested Raghunātha dāsa to sit down and take prasāda, but Rāghava Paṇḍita told them, "He will take prasāda later."**