# Cc. Antya 6.115
## Text
> kata upahāra āne, hena nāhi jāni
> rāghavera ghare rāndhe rādhā-ṭhākurāṇī
## Synonyms
*kata* *upahāra*—many presentations; *āne*—brings; *hena*—such; *nāhi* *jāni*—I cannot understand; *rāghavera* *ghare*—at the house of Rāghava paṇḍita; *rāndhe*—cooks; *rādhā*-*ṭhākurāṇī*—the supreme mother, Śrīmatī Rādhārāṇī.
## Translation
**He brought so many presentations that no one could know them perfectly. Indeed, it was a fact that the supreme mother, Rādhārāṇī, personally cooked in the house of Rāghava Paṇḍita.**