# Cc. Antya 6.113
> প্রতিদিন মহাপ্রভু করেন ভোজন ।
> মধ্যে মধ্যে প্রভু তাঁরে দেন দরশন ॥১১৩॥
## Text
> prati-dina mahāprabhu karena bhojana
> madhye madhye prabhu tāṅre dena daraśana
## Synonyms
*prati-dina*—daily; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *karena bhojana*—eats; *madhye madhye*—sometimes; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto him; *dena daraśana*—gives His audience.
## Translation
**Every day, Śrī Caitanya Mahāprabhu would eat at the house of Rāghava Paṇḍita. Sometimes He would give Rāghava Paṇḍita the opportunity to see Him.**