# Cc. Antya 6.113 > প্রতিদিন মহাপ্রভু করেন ভোজন । > মধ্যে মধ্যে প্রভু তাঁরে দেন দরশন ॥১১৩॥ ## Text > prati-dina mahāprabhu karena bhojana > madhye madhye prabhu tāṅre dena daraśana ## Synonyms *prati-dina*—daily; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *karena bhojana*—eats; *madhye madhye*—sometimes; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto him; *dena daraśana*—gives His audience. ## Translation **Every day, Śrī Caitanya Mahāprabhu would eat at the house of Rāghava Paṇḍita. Sometimes He would give Rāghava Paṇḍita the opportunity to see Him.**