# Cc. Antya 6.113
## Text
> prati-dina mahāprabhu karena bhojana
> madhye madhye prabhu tāṅre dena daraśana
## Synonyms
*prati*-*dina*—daily; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *karena* *bhojana*—eats; *madhye* *madhye*—sometimes; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto him; *dena* *daraśana*—gives His audience.
## Translation
**Every day, Śrī Caitanya Mahāprabhu would eat at the house of Rāghava Paṇḍita. Sometimes He would give Rāghava Paṇḍita the opportunity to see Him.**