# Cc. Antya 6.11
> এই দুই জনার সৌভাগ্য কহন না যায় ।
> প্রভুর ‘অন্তরঙ্গ’ বলি’ যাঁরে লোকে গায় ॥১১॥
## Text
> ei dui janāra saubhāgya kahana nā yāya
> prabhura 'antaraṅga' bali' yāṅre loke gāya
## Synonyms
*ei dui janāra*—of these two personalities; *saubhāgya*—fortune; *kahana nā yāya*—cannot be described; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *antaraṅga*—very intimate and confidential associates; *bali'*—as; *yāṅre*—whom; *loke*—people; *gāya*—say.
## Translation
**To describe the fortunate position of Rāmānanda Rāya and Svarūpa Dāmodara Gosvāmī is extremely difficult. They were renowned as intimately confidential friends of Śrī Caitanya Mahāprabhu.**