# Cc. Antya 6.107
## Text
> bhojane vasilā prabhu nija-gaṇa lañā
> mahāprabhura āsana ḍāhine pātiyā
## Synonyms
*bhojane*—to eat; *vasilā*—sat down; *prabhu*—Lord Nityānanda Prabhu; *nija*-*gaṇa* *lañā*—with His own personal associates; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *āsana*—sitting place; *ḍāhine* *pātiyā*—setting on the right side.
## Translation
**Lord Nityānanda Prabhu sat down for supper with His personal associates and made a sitting place on His right side for Śrī Caitanya Mahāprabhu.**