# Cc. Antya 6.107 ## Text > bhojane vasilā prabhu nija-gaṇa lañā > mahāprabhura āsana ḍāhine pātiyā ## Synonyms *bhojane*—to eat; *vasilā*—sat down; *prabhu*—Lord Nityānanda Prabhu; *nija*-*gaṇa* *lañā*—with His own personal associates; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *āsana*—sitting place; *ḍāhine* *pātiyā*—setting on the right side. ## Translation **Lord Nityānanda Prabhu sat down for supper with His personal associates and made a sitting place on His right side for Śrī Caitanya Mahāprabhu.**