# Cc. Antya 6.103
## Text
> mahāprabhu tāṅra nṛtya karena daraśana
> sabe nityānanda dekhe, nā dekhe anya-jana
## Synonyms
*mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅra*—His; *nṛtya*—dancing; *karena* *daraśana*—sees; *sabe*—all; *nityānanda* *dekhe*—Nityānanda Prabhu sees; *nā* *dekhe*—do not see; *anya*-*jana*—others.
## Translation
**Lord Śrī Caitanya Mahāprabhu was observing the dancing of Lord Nityānanda Prabhu. Nityānanda Prabhu could see this, but the others could not.**