# Cc. Antya 6.103 ## Text > mahāprabhu tāṅra nṛtya karena daraśana > sabe nityānanda dekhe, nā dekhe anya-jana ## Synonyms *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅra*—His; *nṛtya*—dancing; *karena* *daraśana*—sees; *sabe*—all; *nityānanda* *dekhe*—Nityānanda Prabhu sees; *nā* *dekhe*—do not see; *anya*-*jana*—others. ## Translation **Lord Śrī Caitanya Mahāprabhu was observing the dancing of Lord Nityānanda Prabhu. Nityānanda Prabhu could see this, but the others could not.**