# Cc. Antya 6.103
> মহাপ্রভু তাঁর নৃত্য করেন দরশন ।
> সবে নিত্যানন্দ দেখে, না দেখে অন্যজন ॥১০৩॥
## Text
> mahāprabhu tāṅra nṛtya karena daraśana
> sabe nityānanda dekhe, nā dekhe anya-jana
## Synonyms
*mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅra*—His; *nṛtya*—dancing; *karena daraśana*—sees; *sabe*—all; *nityānanda dekhe*—Nityānanda Prabhu sees; *nā dekhe*—do not see; *anya-jana*—others.
## Translation
**Lord Śrī Caitanya Mahāprabhu was observing the dancing of Lord Nityānanda Prabhu. Nityānanda Prabhu could see this, but the others could not.**