# Cc. Antya 5.99
> স্বরূপের ঠাঞি আচার্য কৈলা নিবেদন ।
> এক বিপ্র প্রভুর নাটক করিয়াছে উত্তম ॥৯৯॥
## Text
> svarūpera ṭhāñi ācārya kailā nivedana
> eka vipra prabhura nāṭaka kariyāche uttama
## Synonyms
*svarūpera ṭhāñi*—before Svarūpa Dāmodara Gosvāmī; *ācārya*—Bhagavān Ācārya; *kailā*—did; *nivedana*—submission; *eka vipra*—one *brāhmaṇa*; *prabhura*—of Śrī Caitanya Mahāprabhu; *nāṭaka*—drama; *kariyāche*—has composed; *uttama*—very nice.
## Translation
**Bhagavān Ācārya submitted to Svarūpa Dāmodara Gosvāmī, "A good brāhmaṇa has prepared a drama about Śrī Caitanya Mahāprabhu that appears exceptionally well composed.**