# Cc. Antya 5.99 ## Text > svarūpera ṭhāñi ācārya kailā nivedana > eka vipra prabhura nāṭaka kariyāche uttama ## Synonyms *svarūpera* *ṭhāñi*—before Svarūpa Dāmodara Gosvāmī; *ācārya*—Bhagavān Ācārya; *kailā*—did; *nivedana*—submission; *eka* *vipra*—one *brāhmaṇa*; *prabhura*—of Śrī Caitanya Mahāprabhu; *nāṭaka*—drama; *kariyāche*—has composed; *uttama*—very nice. ## Translation **Bhagavān Ācārya submitted to Svarūpa Dāmodara Gosvāmī, "A good brāhmaṇa has prepared a drama about Śrī Caitanya Mahāprabhu that appears exceptionally well composed.**