# Cc. Antya 5.96
> স্বরূপ-ঠাঞি উত্তরে যদি, লঞা তাঁর মন ।
> তবে মহাপ্রভু-ঠাঞি করায় শ্রবণ ॥৯৬॥
## Text
> svarūpa-ṭhāñi uttare yadi, lañā, tāṅra mana
> tabe mahāprabhu-ṭhāñi karāya śravaṇa
## Synonyms
*svarūpa-ṭhāñi*—before Svarūpa Dāmodara Gosvāmī; *uttare*—passes; *yadi*—if one; *lañā*—taking; *tāṅra mana*—his mind; *tabe*—thereafter; *mahāprabhu-ṭhāñi*—before Śrī Caitanya Mahāprabhu; *karāya śravaṇa*—causes to be heard.
## Translation
**If passed by Svarūpa Dāmodara Gosvāmī, it could be presented for Śrī Caitanya Mahāprabhu to hear.**