# Cc. Antya 5.96 > স্বরূপ-ঠাঞি উত্তরে যদি, লঞা তাঁর মন । > তবে মহাপ্রভু-ঠাঞি করায় শ্রবণ ॥৯৬॥ ## Text > svarūpa-ṭhāñi uttare yadi, lañā, tāṅra mana > tabe mahāprabhu-ṭhāñi karāya śravaṇa ## Synonyms *svarūpa-ṭhāñi*—before Svarūpa Dāmodara Gosvāmī; *uttare*—passes; *yadi*—if one; *lañā*—taking; *tāṅra mana*—his mind; *tabe*—thereafter; *mahāprabhu-ṭhāñi*—before Śrī Caitanya Mahāprabhu; *karāya śravaṇa*—causes to be heard. ## Translation **If passed by Svarūpa Dāmodara Gosvāmī, it could be presented for Śrī Caitanya Mahāprabhu to hear.**