# Cc. Antya 5.92 > ভগবান্-আচার্য-সনে তার পরিচয় । > তাঁরে মিলি’ তাঁর ঘরে করিল আলয় ॥৯২॥ ## Text > bhagavān-ācārya-sane tāra paricaya > tāṅre mili' tāṅra ghare karila ālaya ## Synonyms *bhagavān-ācārya*—the devotee of Lord Śrī Caitanya Mahāprabhu named Bhagavān Ācārya; *sane*—with; *tāra paricaya*—his acquaintance; *tāṅre mili'*—meeting him; *tāṅra ghare*—at his place; *karila ālaya*—made residence. ## Translation **The brāhmaṇa was acquainted with Bhagavān Ācārya, one of the devotees of Śrī Caitanya Mahāprabhu. Therefore after meeting him at Jagannātha Purī, the brāhmaṇa made his residence at Bhagavān Ācārya' s home.**