# Cc. Antya 5.91
> বঙ্গদেশী এক বিপ্র প্রভুর চরিতে ।
> নাটক করি’ লঞা আইল প্রভুকে শুনাইতে ॥৯১॥
## Text
> baṅga-deśī eka vipra prabhura carite
> nāṭaka kari' lañā āila prabhuke śunāite
## Synonyms
*baṅga-deśī*—from Bengal; *eka vipra*—one *brāhmaṇa*; *prabhura carite*—about Śrī Caitanya Mahāprabhu's characteristics; *nāṭaka kari'*—making a drama; *lañā*—taking; *āila*—came; *prabhuke śunāite*—to induce Lord Śrī Caitanya Mahāprabhu to hear.
## Translation
**A brāhmaṇa from Bengal wrote a drama about the characteristics of Śrī Caitanya Mahāprabhu and came with his manuscript to induce the Lord to hear it.**