# Cc. Antya 5.91 > বঙ্গদেশী এক বিপ্র প্রভুর চরিতে । > নাটক করি’ লঞা আইল প্রভুকে শুনাইতে ॥৯১॥ ## Text > baṅga-deśī eka vipra prabhura carite > nāṭaka kari' lañā āila prabhuke śunāite ## Synonyms *baṅga-deśī*—from Bengal; *eka vipra*—one *brāhmaṇa*; *prabhura carite*—about Śrī Caitanya Mahāprabhu's characteristics; *nāṭaka kari'*—making a drama; *lañā*—taking; *āila*—came; *prabhuke śunāite*—to induce Lord Śrī Caitanya Mahāprabhu to hear. ## Translation **A brāhmaṇa from Bengal wrote a drama about the characteristics of Śrī Caitanya Mahāprabhu and came with his manuscript to induce the Lord to hear it.**