# Cc. Antya 5.86
> হরিদাস-দ্বারা নাম-মাহাত্ম্য-প্রকাশ ।
> সনাতন-দ্বারা ভক্তিসিদ্ধান্তবিলাস ॥৮৬॥
## Text
> haridāsa-dvārā nāma-māhātmya-prakāśa
> sanātana-dvārā bhakti-siddhānta-vilāsa
## Synonyms
*haridāsa-dvārā*—by Haridāsa Ṭhākura; *nāma-māhātmya*—of the glories of chanting the Hare Kṛṣṇa *mahā-mantra*; *prakāśa*—manifestation; *sanātana-dvārā*—by Sanātana Gosvāmī; *bhakti-siddhānta-vilāsa*—spreading the essence of devotional life.
## Translation
**Śrī Caitanya Mahāprabhu exhibited the glories of the holy name of the Lord through Haridāsa Ṭhākura, who was born in a Mohammedan family. Similarly, He exhibited the essence of devotional service through Sanātana Gosvāmī, who had almost been converted into a Mohammedan.**