# Cc. Antya 5.33 ## Text > āra dina miśra āila prabhu-vidyamāne > prabhu kahe,—'kṛṣṇa-kathā śunilā rāya-sthāne'? ## Synonyms *āra* *dina*—the next day; *miśra*—Pradyumna Miśra; *āila*—came; *prabhu*-*vidyamāne*—in the presence of Śrī Caitanya Mahāprabhu; *prabhukahe*—Śrī Caitanya Mahāprabhu inquired; *kṛṣṇa*-*kathā*—talks about Kṛṣṇa; *śunilā*—have you heard; *rāya*-*sthāne*—from Śrī Rāmānanda Rāya. ## Translation **The next day, when Pradyumna Miśra arrived in the presence of Śrī Caitanya Mahāprabhu, the Lord inquired, "Have you heard talks about Kṛṣṇa from Śrī Rāmānanda Rāya?"**