# Cc. Antya 5.33
## Text
> āra dina miśra āila prabhu-vidyamāne
> prabhu kahe,—'kṛṣṇa-kathā śunilā rāya-sthāne'?
## Synonyms
*āra* *dina*—the next day; *miśra*—Pradyumna Miśra; *āila*—came; *prabhu*-*vidyamāne*—in the presence of Śrī Caitanya Mahāprabhu; *prabhukahe*—Śrī Caitanya Mahāprabhu inquired; *kṛṣṇa*-*kathā*—talks about Kṛṣṇa; *śunilā*—have you heard; *rāya*-*sthāne*—from Śrī Rāmānanda Rāya.
## Translation
**The next day, when Pradyumna Miśra arrived in the presence of Śrī Caitanya Mahāprabhu, the Lord inquired, "Have you heard talks about Kṛṣṇa from Śrī Rāmānanda Rāya?"**