# Cc. Antya 5.3 > জয়াদ্বৈত কৃপাসিন্ধু জয় ভক্তগণ । > জয় স্বরূপ, গদাধর, রূপ, সনাতন ॥৩॥ ## Text > jayādvaita kṛpā-sindhu jaya bhakta-gaṇa > jaya svarūpa, gadādhara, rūpa, sanātana ## Synonyms *jaya advaita*—all glories to Advaita Prabhu; *kṛpā-sindhu*—the ocean of mercy,; *jaya bhakta-gaṇa*—all glories to the devotees; *jaya svarūpa*—all glories to Svarūpa Dāmodara; *gadādhara*—Gadādhara Paṇḍita; *rūpa*—Śrīla Rūpa; *sanātana*—Sanātana Gosvāmī. ## Translation **I offer my respectful obeisances unto Advaita Prabhu, the ocean of mercy, and to all the devotees, such as Svarūpa Dāmodara Gosvāmī, Gadādhara Paṇḍita, Śrī Rūpa Gosvāmī and Śrī Sanātana Gosvāmī.**