# Cc. Antya 5.3
> জয়াদ্বৈত কৃপাসিন্ধু জয় ভক্তগণ ।
> জয় স্বরূপ, গদাধর, রূপ, সনাতন ॥৩॥
## Text
> jayādvaita kṛpā-sindhu jaya bhakta-gaṇa
> jaya svarūpa, gadādhara, rūpa, sanātana
## Synonyms
*jaya advaita*—all glories to Advaita Prabhu; *kṛpā-sindhu*—the ocean of mercy,; *jaya bhakta-gaṇa*—all glories to the devotees; *jaya svarūpa*—all glories to Svarūpa Dāmodara; *gadādhara*—Gadādhara Paṇḍita; *rūpa*—Śrīla Rūpa; *sanātana*—Sanātana Gosvāmī.
## Translation
**I offer my respectful obeisances unto Advaita Prabhu, the ocean of mercy, and to all the devotees, such as Svarūpa Dāmodara Gosvāmī, Gadādhara Paṇḍita, Śrī Rūpa Gosvāmī and Śrī Sanātana Gosvāmī.**