# Cc. Antya 5.3 ## Text > jayādvaita kṛpā-sindhu jaya bhakta-gaṇa > jaya svarūpa, gadādhara, rūpa, sanātana ## Synonyms *jaya* *advaita*—all glories to Advaita Prabhu; *kṛpā*-*sindhu*—the ocean of mercy,; *jaya* *bhakta*-*gaṇa*—all glories to the devotees; *jaya* *svarūpa*—all glories to Svarūpa Dāmodara; *gadādhara*—Gadādhara Paṇḍita; *rūpa*—Śrīla Rūpa; *sanātana*—Sanātana Gosvāmī. ## Translation **I offer my respectful obeisances unto Advaita Prabhu, the ocean of mercy, and to all the devotees, such as Svarūpa Dāmodara Gosvāmī, Gadādhara Paṇḍita, Śrī Rūpa Gosvāmī and Śrī Sanātana Gosvāmī.**