# Cc. Antya 5.160 > তার মধ্যে কহিলুঁ রামানন্দের মহিমা । > আপনে শ্রীমুখে প্রভু বর্ণে যাঁর সীমা ॥১৬০॥ ## Text > tāra madhye kahiluṅ rāmānandera mahimā > āpane śrī-mukhe prabhu varṇe yāṅra sīmā ## Synonyms *tāra madhye*—within these statements; *kahiluṅ*—I have explained; *rāmānandera mahimā*—the glories of Rāmānanda Rāya; *āpane*—personally; *śrī-mukhe*—from his mouth; *prabhu*—the Lord; *varṇe*—explains; *yāṅra*—of whom; *sīmā*—the limit of ecstatic love. ## Translation **Within the narration I have explained the glorious characteristics of Śrī Rāmānanda Rāya, through whom Śrī Caitanya Mahāprabhu personally described the limits of ecstatic love for Kṛṣṇa.**