# Cc. Antya 5.159
> এই ত’ কহিলুঁ প্রদ্যুম্নমিশ্র-বিবরণ ।
> প্রভুর আজ্ঞায় কৈল কৃষ্ণকথার শ্রবণ ॥১৫৯॥
## Text
> ei ta' kahiluṅ pradyumna-miśra-vivaraṇa
> prabhura ājñāya kaila kṛṣṇa-kathāra śravaṇa
## Synonyms
*ei ta' kahiluṅ*—thus I have described; *pradyumna-miśra-vivaraṇa*—the descriptive narration of Pradyumna Miśra; *prabhura ājñāya*—on the order of Śrī Caitanya Mahāprabhu; *kaila*—did; *kṛṣṇa-kathāra śravaṇa*—listening to discourses on topics concerning Kṛṣṇa.
## Translation
**I have thus described the narration concerning Pradyumna Miśra and how, following the order of Śrī Caitanya Mahāprabhu, he listened to discourses about Kṛṣṇa spoken by Rāmānanda Rāya.**