# Cc. Antya 5.115
## Text
> sahaje jaḍa-jagatera cetana karāite
> nīlācale mahāprabhu hailā āvirbhute
## Synonyms
*sahaje*—naturally; *jaḍa*-*jagatera*—the dull material world; *cetana* *karāite*—to inspire to spiritual consciousness; *nīlācale*—at Jagannātha Purī; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *hailā* *āvirbhute*—has appeared.
## Translation
**"Śrī Caitanya Mahāprabhu has appeared here in Nīlācala [Jagannātha Purī] to spiritualize the entire dull material world."**