# Cc. Antya 5.115 ## Text > sahaje jaḍa-jagatera cetana karāite > nīlācale mahāprabhu hailā āvirbhute ## Synonyms *sahaje*—naturally; *jaḍa*-*jagatera*—the dull material world; *cetana* *karāite*—to inspire to spiritual consciousness; *nīlācale*—at Jagannātha Purī; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *hailā* *āvirbhute*—has appeared. ## Translation **"Śrī Caitanya Mahāprabhu has appeared here in Nīlācala [Jagannātha Purī] to spiritualize the entire dull material world."**