# Cc. Antya 4.232 > জীব-গোসাঞি গৌড় হৈতে মথুরা চলিলা । > নিত্যানন্দপ্রভু-ঠাঞি আজ্ঞা মাগিলা ॥২৩২॥ ## Text > jīva-gosāñi gauḍa haite mathurā calilā > nityānanda-prabhu-ṭhāñi ājñā māgilā ## Synonyms *jīva-gosāñi*—Śrīpāda Jīva Gosvāmī; *gauḍa haite*—from Bengal; *mathurā calilā*—started for Mathurā; *nityānanda-prabhu-ṭhāñi*—from Śrīla Nityānanda Prabhu; *ājñā māgilā*—he asked permission. ## Translation **When Jīva Gosvāmī wanted to go to Mathurā from Bengal, he requested permission from Śrīla Nityānanda Prabhu.**