# Cc. Antya 4.227 ## Text > tāṅra laghu-bhrātā—śrī-vallabha-anupama > tāṅra putra mahā-paṇḍita—jīva-gosāñi nāma ## Synonyms *tāṅra*—his; *laghu*-*bhrātā*—younger brother; *śrī*-*vallabha*-*anupama*—named Śrī Vallabha or Anupama; *tāṅra* *putra*—his son; *mahā*-*paṇḍita*—very learned scholar; *jīva*-*gosāñi*—Śrīla Jīva Gosvāmī; *nāma*—named. ## Translation **The son of Śrī Vallabha, or Anupama, Śrīla Rūpa Gosvāmī's younger brother, was the great learned scholar named Śrīla Jīva Gosvāmī.**