# Cc. Antya 4.227
## Text
> tāṅra laghu-bhrātā—śrī-vallabha-anupama
> tāṅra putra mahā-paṇḍita—jīva-gosāñi nāma
## Synonyms
*tāṅra*—his; *laghu*-*bhrātā*—younger brother; *śrī*-*vallabha*-*anupama*—named Śrī Vallabha or Anupama; *tāṅra* *putra*—his son; *mahā*-*paṇḍita*—very learned scholar; *jīva*-*gosāñi*—Śrīla Jīva Gosvāmī; *nāma*—named.
## Translation
**The son of Śrī Vallabha, or Anupama, Śrīla Rūpa Gosvāmī's younger brother, was the great learned scholar named Śrīla Jīva Gosvāmī.**