# Cc. Antya 4.219
> সনাতন গ্রন্থ কৈলা ‘ভাগবতামৃতে’ ।
> ভক্ত-ভক্তি-কৃষ্ণ-তত্ত্ব জানি যাহা হৈতে ॥২১৯॥
## Text
> sanātana grantha kailā 'bhāgavatāmṛte'
> bhakta-bhakti-kṛṣṇa-tattva jāni yāhā haite
## Synonyms
*sanātana*—Sanātana Gosvāmī; *grantha*—books; *kailā*—compiled; *bhāgavata-amṛte*—in the *Bhāgavatāmṛta*; *bhakta*—devotee; *bhakti*—devotional service; *kṛṣṇa-tattva*—Kṛṣṇa, the Absolute Truth; *jāni*—we know; *yāhā haite*—from which.
## Translation
**Śrīla Sanātana Gosvāmī compiled the Bhāgavatāmṛta. From this book one can understand who is a devotee, what is the process of devotional service, and who is Kṛṣṇa, the Absolute Truth.**