# Cc. Antya 4.207 ## Text > dola-yātrā dekhi' prabhu tāṅre vidāya dilā > vṛndāvane ye karibena, saba śikhāilā ## Synonyms *dola*-*yātrā*—the festival of Dola-yātrā; *dekhi'*—seeing; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto him; *vidāya* *dilā*—bid farewell; *vṛndāvane*—at Vṛndāvana; *yekaribena*—whatever he would do; *saba*—all; *śikhāilā*—instructed. ## Translation **After they saw the Dola-yātrā festival, Śrī Caitanya Mahāprabhu instructed Sanātana Gosvāmī fully about what to do in Vṛndāvana and bade him farewell.**