# Cc. Antya 4.157
## Text
> eta śuni' mahāprabhu saroṣa-antare
> jagadānande kruddha hañā kare tiraṣkāre
## Synonyms
*eta* *śuni'*—hearing this; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *sa*-*roṣa*-*antare*—in an angry mood; *jagadānande*—at Jagadānanda Paṇḍita; *kruddha* *hañā*—becoming very angry; *kare* *tiraḥ*-*kāre*—chastises.
## Translation
**Hearing this, Śrī Caitanya Mahāprabhu, in an angry mood, began to chastise Jagadānanda Paṇḍita.**