# Cc. Antya 4.157
> এত শুনি’ মহাপ্রভু সরোষ-অন্তরে ।
> জগদানন্দে ক্রুদ্ধ হঞা করে তিরস্কারে ॥১৫৭॥
## Text
> eta śuni' mahāprabhu saroṣa-antare
> jagadānande kruddha hañā kare tiraṣkāre
## Synonyms
*eta śuni'*—hearing this; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *sa-roṣa-antare*—in an angry mood; *jagadānande*—at Jagadānanda Paṇḍita; *kruddha hañā*—becoming very angry; *kare tiraḥ-kāre*—chastises.
## Translation
**Hearing this, Śrī Caitanya Mahāprabhu, in an angry mood, began to chastise Jagadānanda Paṇḍita.**