# Cc. Antya 4.121 > ভিক্ষা-অবশেষ-পাত্র গোবিন্দ তারে দিলা । > প্রসাদ পাঞা সনাতন প্রভুপাশে আইলা ॥১২১॥ ## Text > bhikṣā-avaśeṣa-pātra govinda tāre dilā > prasāda pāñā sanātana prabhu-pāśe āilā ## Synonyms *bhikṣā-avaśeṣa*—of remnants of the food; *pātra*—plate; *govinda*—Govinda; *tāre dilā*—delivered to him; *prasāda pāñā*—after taking the remnants of food; *sanātana*—Sanātana Gosvāmī; *prabhu-pāśe*—to Lord Śrī Caitanya Mahāprabhu; *āilā*—came. ## Translation **Govinda gave Sanātana Gosvāmī the plate with the remnants of Lord Caitanya's food. After taking the prasāda, Sanātana Gosvāmī approached Lord Śrī Caitanya Mahāprabhu.**