# Cc. Antya 4.116
## Text
> jyaiṣṭha-māse prabhu yameśvara-ṭoṭā āilā
> bhakta-anurodhe tāhāṅ bhikṣā ye karilā
## Synonyms
*jyaiṣṭha*-*māse*—during the month of May-June; *prabhu*—Śrī Caitanya Mahāprabhu; *yameśvara*-*ṭoṭā*—to the garden of Lord Śiva, Yameśvara; *āilā*—came; *bhakta*-*anurodhe*—on the request of the devotees; *tāhāṅ*—there; *bhikṣā* *ye* *karilā*—accepted *prasāda.*
## Translation
**In that month of May-June, Śrī Caitanya Mahāprabhu came to the garden of Yameśvara [Lord Śiva] and accepted prasāda there at the request of the devotees.**