# Cc. Antya 4.114
> দোলযাত্রা-আদি প্রভুর সঙ্গেতে দেখিল ।
> দিনে-দিনে প্রভু-সঙ্গে আনন্দ বাড়িল ॥১১৪॥
## Text
> dola-yātrā-ādi prabhura saṅgete dekhila
> dine-dine prabhu-saṅge ānanda bāḍila
## Synonyms
*dola-yātrā*—the festival of Dola-yātrā; *ādi*—and others; *prabhura saṅgete*—with Śrī Caitanya Mahāprabhu; *dekhila*—he saw; *dine-dine*—day after day; *prabhu-saṅge*—in the association of Śrī Caitanya Mahāprabhu; *ānanda bāḍila*—his pleasure increased.
## Translation
**Sanātana Gosvāmī observed the Dola-yātrā ceremony with Lord Śrī Caitanya Mahāprabhu. In this way, his pleasure increased in the company of the Lord.**