# Cc. Antya 4.107
## Text
> varṣāra cāri-māsa rahilā saba nija bhakta-gaṇe
> sabā-saṅge prabhu milāilā sanātane
## Synonyms
*varṣāra* *cāri*-*māsa*—the four months of the rainy season; *rahilā*—remained; *saba*—all; *nija* *bhakta*-*gaṇe*—the devotees of Śrī Caitanya Mahāprabhu; *sabā*-*saṅge*—with all of them; *prabhu*—Śrī Caitanya Mahāprabhu; *milāilā*—introduced; *sanātane*—Sanātana.
## Translation
**The Lord's devotees from Bengal stayed at Jagannātha Purī during the four months of the rainy season, and Lord Śrī Caitanya Mahāprabhu introduced Sanātana Gosvāmī to them all.**