# Cc. Antya 4.107
> বর্ষার-চারি-মাস রহিলা সব নিজ ভক্তগণে ।
> সবা-সঙ্গে প্রভু মিলাইলা সনাতনে ॥১০৭॥
## Text
> varṣāra cāri-māsa rahilā saba nija bhakta-gaṇe
> sabā-saṅge prabhu milāilā sanātane
## Synonyms
*varṣāra cāri-māsa*—the four months of the rainy season; *rahilā*—remained; *saba*—all; *nija bhakta-gaṇe*—the devotees of Śrī Caitanya Mahāprabhu; *sabā-saṅge*—with all of them; *prabhu*—Śrī Caitanya Mahāprabhu; *milāilā*—introduced; *sanātane*—Sanātana.
## Translation
**The Lord's devotees from Bengal stayed at Jagannātha Purī during the four months of the rainy season, and Lord Śrī Caitanya Mahāprabhu introduced Sanātana Gosvāmī to them all.**