# Cc. Antya 4.107 ## Text > varṣāra cāri-māsa rahilā saba nija bhakta-gaṇe > sabā-saṅge prabhu milāilā sanātane ## Synonyms *varṣāra* *cāri*-*māsa*—the four months of the rainy season; *rahilā*—remained; *saba*—all; *nija* *bhakta*-*gaṇe*—the devotees of Śrī Caitanya Mahāprabhu; *sabā*-*saṅge*—with all of them; *prabhu*—Śrī Caitanya Mahāprabhu; *milāilā*—introduced; *sanātane*—Sanātana. ## Translation **The Lord's devotees from Bengal stayed at Jagannātha Purī during the four months of the rainy season, and Lord Śrī Caitanya Mahāprabhu introduced Sanātana Gosvāmī to them all.**