# Cc. Antya 4.106 > রথ-অগ্রে প্রভু তৈছে করিলা নর্তন । > দেখি চমৎকার হৈল সনাতনের মন ॥১০৬॥ ## Text > ratha-agre prabhu taiche karilā nartana > dekhi camatkāra haila sanātanera mana ## Synonyms *ratha-agre*—in front of the car; *prabhu*—Śrī Caitanya Mahāprabhu; *taiche*—similarly; *karilā nartana*—performed dancing; *dekhi*—seeing; *camatkāra haila*—was astonished; *sanātanera mana*—the mind of Sanātana. ## Translation **During the Ratha-yātrā festival, Śrī Caitanya Mahāprabhu again danced before the cart of Jagannātha. When Sanātana Gosvāmī saw this, his mind was astonished.**