# Cc. Antya 4.106
> রথ-অগ্রে প্রভু তৈছে করিলা নর্তন ।
> দেখি চমৎকার হৈল সনাতনের মন ॥১০৬॥
## Text
> ratha-agre prabhu taiche karilā nartana
> dekhi camatkāra haila sanātanera mana
## Synonyms
*ratha-agre*—in front of the car; *prabhu*—Śrī Caitanya Mahāprabhu; *taiche*—similarly; *karilā nartana*—performed dancing; *dekhi*—seeing; *camatkāra haila*—was astonished; *sanātanera mana*—the mind of Sanātana.
## Translation
**During the Ratha-yātrā festival, Śrī Caitanya Mahāprabhu again danced before the cart of Jagannātha. When Sanātana Gosvāmī saw this, his mind was astonished.**