# Cc. Antya 4.1 > বৃন্দাবনাৎ পুনঃ প্রাপ্তং শ্রীগৌরঃ শ্রীসনাতনম্ । > দেহপাতাদবন্ স্নেহাৎ শুদ্ধং চক্রে পরীক্ষয়া ॥১॥ ## Text > vṛndāvanāt punaḥ prāptaṁ > śrī-gauraḥ śrī-sanātanam > deha-pātād avan snehāt > śuddhaṁ cakre parīkṣayā ## Synonyms *vṛndāvanāt*—from Vṛndāvana; *punaḥ*—again; *prāptam*—received; *śrī-gauraḥ*—Lord Śrī Caitanya Mahāprabhu; *śrī-sanātanam*—Śrī Sanātana Gosvāmī; *deha-pātāt*—from giving up his body; *avan*—protecting; *snehāt*—by affection; *śuddham*—pure; *cakre*—made; *parīkṣayā*—by examination. ## Translation **When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body.**