# Cc. Antya 3.66 > শুনিয়া প্রভুর সুখ বাড়য়ে অন্তরে । পুনরপি ভঙ্গী করি’ পুছয়ে তাঁহারে ॥৬৬॥ ## Text > śuniyā prabhura sukha bāḍaye antare > punarapi bhaṅgī kari' puchaye tāṅhāre ## Synonyms *śuniyā*—hearing; *prabhura*—of Śrī Caitanya Mahāprabhu; *sukha*—happiness; *bāḍaye*—increased; *antare*—within the heart; *punarapi*—still; *bhaṅgī kari'*—as a matter of course; *puchaye tāṅhāre*—inquires from Haridāsa Ṭhākura. ## Translation **As Śrī Caitanya Mahāprabhu heard this from Haridāsa Ṭhākura, the happiness within His heart increased, but as a matter of course, He still inquired further.**